B 344-17 Yuddhakuśala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 344/17
Title: Yuddhakuśala
Dimensions: 51.3 x 49.7 cm x 1 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6739
Remarks:
Reel No. B 344-17 Inventory No.: 83555
Title Yuddhakauśalacakra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 49.7 x 51.3 cm
Folios 1
Lines per Folio ?
Foliation none
Place of Deposit NAK
Accession No. 5/6739
Manuscript Features
Chart Yuddhakauśalacakra is written clockwise with serial numbers1-100 and one hole appears in the centre.
Excerpts
«Beginning: »
❖ svasti || kauśalaṃ nāma sujñānaṃ trailokye paramaṃ hitaṃ ||
cāturlakṣajyotiṣāṇāṃ saptayāmalamadhyagaṃ ||
catu(!) śasiti(!) cakrāṇāṃ kauśalaṃ cakram adbhutam |
tāvat tārā virājante yāvanto(!)ditacandramā ||
udite hi sahasrāṃśau na tārā na ca candramā |
tāva⟨t⟩d anyasuvijñānaṃ yāvaṃ nāyāti kauśalaṃ || || (exp. 3top right 1–3)
«End: »
1 tūṃgādhirohā || 1 || jīvitaṃ tasya dukṛśo ihā 16 …
2 tuṃgabhūpatiḥ || a 2 ||cārudhāni bhavettatra || bhayanutpatya cai. jā bhūsthau jaya
3 vajrasaṃjñā || 3 || ciṃtitaṃ kāryaṃ sukhasthaṃ || caṃjā. susthā. ghātā
4 svaniketanā || 4 || hemaratnāmahībhṛtyaṃ gajabājī mahīmatī(!) camjā …
5 svasthasaṃjñā || bha1 || lābhasya 10 || caṃjā. susthā. jaya ||
6 kālahutāśana || 2 || mantralābha || susthā. caṃ+ maraṇaṃ ||
7 madhyamākhyaṃ || 3 || tribhirddinai 3 || caṃ jau . susthā. yuddhaṃ nāsti ||
(exp. 3 right)
«Colophon: »
❖ duṣṭe ca durjane kṣudre asatye gurutalpake |
hīnasundhe durācāre svarajñānaṃ na dīyate ||
śānte śuddhe(sa)dācāre gurubhaktaikamātaśait(!) |
haracitte kṛtecche ca deva eṣa svarodaye ||
na lobhair na bhayais ++ na deyaṃ kāryyakāraṇaiḥ |
kālānalamidaṃ cakraṃ gopanīyaṃ prayatnataḥ || || (exp. 3top left 1–4)
Microfilm Details
Reel No. B 344/17
Date of Filming 09-08-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 25-02-2010
Bibliography